Declension table of ?kṣavaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣavaṇīyā kṣavaṇīye kṣavaṇīyāḥ
Vocativekṣavaṇīye kṣavaṇīye kṣavaṇīyāḥ
Accusativekṣavaṇīyām kṣavaṇīye kṣavaṇīyāḥ
Instrumentalkṣavaṇīyayā kṣavaṇīyābhyām kṣavaṇīyābhiḥ
Dativekṣavaṇīyāyai kṣavaṇīyābhyām kṣavaṇīyābhyaḥ
Ablativekṣavaṇīyāyāḥ kṣavaṇīyābhyām kṣavaṇīyābhyaḥ
Genitivekṣavaṇīyāyāḥ kṣavaṇīyayoḥ kṣavaṇīyānām
Locativekṣavaṇīyāyām kṣavaṇīyayoḥ kṣavaṇīyāsu

Adverb -kṣavaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria