Declension table of ?kṣaviṣyat

Deva

MasculineSingularDualPlural
Nominativekṣaviṣyan kṣaviṣyantau kṣaviṣyantaḥ
Vocativekṣaviṣyan kṣaviṣyantau kṣaviṣyantaḥ
Accusativekṣaviṣyantam kṣaviṣyantau kṣaviṣyataḥ
Instrumentalkṣaviṣyatā kṣaviṣyadbhyām kṣaviṣyadbhiḥ
Dativekṣaviṣyate kṣaviṣyadbhyām kṣaviṣyadbhyaḥ
Ablativekṣaviṣyataḥ kṣaviṣyadbhyām kṣaviṣyadbhyaḥ
Genitivekṣaviṣyataḥ kṣaviṣyatoḥ kṣaviṣyatām
Locativekṣaviṣyati kṣaviṣyatoḥ kṣaviṣyatsu

Compound kṣaviṣyat -

Adverb -kṣaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria