Declension table of ?cukṣūṣat

Deva

MasculineSingularDualPlural
Nominativecukṣūṣan cukṣūṣantau cukṣūṣantaḥ
Vocativecukṣūṣan cukṣūṣantau cukṣūṣantaḥ
Accusativecukṣūṣantam cukṣūṣantau cukṣūṣataḥ
Instrumentalcukṣūṣatā cukṣūṣadbhyām cukṣūṣadbhiḥ
Dativecukṣūṣate cukṣūṣadbhyām cukṣūṣadbhyaḥ
Ablativecukṣūṣataḥ cukṣūṣadbhyām cukṣūṣadbhyaḥ
Genitivecukṣūṣataḥ cukṣūṣatoḥ cukṣūṣatām
Locativecukṣūṣati cukṣūṣatoḥ cukṣūṣatsu

Compound cukṣūṣat -

Adverb -cukṣūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria