Declension table of ?kṣavitavya

Deva

NeuterSingularDualPlural
Nominativekṣavitavyam kṣavitavye kṣavitavyāni
Vocativekṣavitavya kṣavitavye kṣavitavyāni
Accusativekṣavitavyam kṣavitavye kṣavitavyāni
Instrumentalkṣavitavyena kṣavitavyābhyām kṣavitavyaiḥ
Dativekṣavitavyāya kṣavitavyābhyām kṣavitavyebhyaḥ
Ablativekṣavitavyāt kṣavitavyābhyām kṣavitavyebhyaḥ
Genitivekṣavitavyasya kṣavitavyayoḥ kṣavitavyānām
Locativekṣavitavye kṣavitavyayoḥ kṣavitavyeṣu

Compound kṣavitavya -

Adverb -kṣavitavyam -kṣavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria