Declension table of ?kṣaviṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣaviṣyantī kṣaviṣyantyau kṣaviṣyantyaḥ
Vocativekṣaviṣyanti kṣaviṣyantyau kṣaviṣyantyaḥ
Accusativekṣaviṣyantīm kṣaviṣyantyau kṣaviṣyantīḥ
Instrumentalkṣaviṣyantyā kṣaviṣyantībhyām kṣaviṣyantībhiḥ
Dativekṣaviṣyantyai kṣaviṣyantībhyām kṣaviṣyantībhyaḥ
Ablativekṣaviṣyantyāḥ kṣaviṣyantībhyām kṣaviṣyantībhyaḥ
Genitivekṣaviṣyantyāḥ kṣaviṣyantyoḥ kṣaviṣyantīnām
Locativekṣaviṣyantyām kṣaviṣyantyoḥ kṣaviṣyantīṣu

Compound kṣaviṣyanti - kṣaviṣyantī -

Adverb -kṣaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria