Declension table of ?kṣuyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣuyamāṇam kṣuyamāṇe kṣuyamāṇāni
Vocativekṣuyamāṇa kṣuyamāṇe kṣuyamāṇāni
Accusativekṣuyamāṇam kṣuyamāṇe kṣuyamāṇāni
Instrumentalkṣuyamāṇena kṣuyamāṇābhyām kṣuyamāṇaiḥ
Dativekṣuyamāṇāya kṣuyamāṇābhyām kṣuyamāṇebhyaḥ
Ablativekṣuyamāṇāt kṣuyamāṇābhyām kṣuyamāṇebhyaḥ
Genitivekṣuyamāṇasya kṣuyamāṇayoḥ kṣuyamāṇānām
Locativekṣuyamāṇe kṣuyamāṇayoḥ kṣuyamāṇeṣu

Compound kṣuyamāṇa -

Adverb -kṣuyamāṇam -kṣuyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria