Declension table of ?cukṣūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecukṣūṣyamāṇam cukṣūṣyamāṇe cukṣūṣyamāṇāni
Vocativecukṣūṣyamāṇa cukṣūṣyamāṇe cukṣūṣyamāṇāni
Accusativecukṣūṣyamāṇam cukṣūṣyamāṇe cukṣūṣyamāṇāni
Instrumentalcukṣūṣyamāṇena cukṣūṣyamāṇābhyām cukṣūṣyamāṇaiḥ
Dativecukṣūṣyamāṇāya cukṣūṣyamāṇābhyām cukṣūṣyamāṇebhyaḥ
Ablativecukṣūṣyamāṇāt cukṣūṣyamāṇābhyām cukṣūṣyamāṇebhyaḥ
Genitivecukṣūṣyamāṇasya cukṣūṣyamāṇayoḥ cukṣūṣyamāṇānām
Locativecukṣūṣyamāṇe cukṣūṣyamāṇayoḥ cukṣūṣyamāṇeṣu

Compound cukṣūṣyamāṇa -

Adverb -cukṣūṣyamāṇam -cukṣūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria