Declension table of ?cukṣūṣitā

Deva

FeminineSingularDualPlural
Nominativecukṣūṣitā cukṣūṣite cukṣūṣitāḥ
Vocativecukṣūṣite cukṣūṣite cukṣūṣitāḥ
Accusativecukṣūṣitām cukṣūṣite cukṣūṣitāḥ
Instrumentalcukṣūṣitayā cukṣūṣitābhyām cukṣūṣitābhiḥ
Dativecukṣūṣitāyai cukṣūṣitābhyām cukṣūṣitābhyaḥ
Ablativecukṣūṣitāyāḥ cukṣūṣitābhyām cukṣūṣitābhyaḥ
Genitivecukṣūṣitāyāḥ cukṣūṣitayoḥ cukṣūṣitānām
Locativecukṣūṣitāyām cukṣūṣitayoḥ cukṣūṣitāsu

Adverb -cukṣūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria