Declension table of ?cukṣuvas

Deva

MasculineSingularDualPlural
Nominativecukṣuvān cukṣuvāṃsau cukṣuvāṃsaḥ
Vocativecukṣuvan cukṣuvāṃsau cukṣuvāṃsaḥ
Accusativecukṣuvāṃsam cukṣuvāṃsau cukṣūṣaḥ
Instrumentalcukṣūṣā cukṣuvadbhyām cukṣuvadbhiḥ
Dativecukṣūṣe cukṣuvadbhyām cukṣuvadbhyaḥ
Ablativecukṣūṣaḥ cukṣuvadbhyām cukṣuvadbhyaḥ
Genitivecukṣūṣaḥ cukṣūṣoḥ cukṣūṣām
Locativecukṣūṣi cukṣūṣoḥ cukṣuvatsu

Compound cukṣuvat -

Adverb -cukṣuvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria