Declension table of ?kṣuyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣuyamāṇaḥ kṣuyamāṇau kṣuyamāṇāḥ
Vocativekṣuyamāṇa kṣuyamāṇau kṣuyamāṇāḥ
Accusativekṣuyamāṇam kṣuyamāṇau kṣuyamāṇān
Instrumentalkṣuyamāṇena kṣuyamāṇābhyām kṣuyamāṇaiḥ kṣuyamāṇebhiḥ
Dativekṣuyamāṇāya kṣuyamāṇābhyām kṣuyamāṇebhyaḥ
Ablativekṣuyamāṇāt kṣuyamāṇābhyām kṣuyamāṇebhyaḥ
Genitivekṣuyamāṇasya kṣuyamāṇayoḥ kṣuyamāṇānām
Locativekṣuyamāṇe kṣuyamāṇayoḥ kṣuyamāṇeṣu

Compound kṣuyamāṇa -

Adverb -kṣuyamāṇam -kṣuyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria