Declension table of ?cukṣūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecukṣūṣyamāṇā cukṣūṣyamāṇe cukṣūṣyamāṇāḥ
Vocativecukṣūṣyamāṇe cukṣūṣyamāṇe cukṣūṣyamāṇāḥ
Accusativecukṣūṣyamāṇām cukṣūṣyamāṇe cukṣūṣyamāṇāḥ
Instrumentalcukṣūṣyamāṇayā cukṣūṣyamāṇābhyām cukṣūṣyamāṇābhiḥ
Dativecukṣūṣyamāṇāyai cukṣūṣyamāṇābhyām cukṣūṣyamāṇābhyaḥ
Ablativecukṣūṣyamāṇāyāḥ cukṣūṣyamāṇābhyām cukṣūṣyamāṇābhyaḥ
Genitivecukṣūṣyamāṇāyāḥ cukṣūṣyamāṇayoḥ cukṣūṣyamāṇānām
Locativecukṣūṣyamāṇāyām cukṣūṣyamāṇayoḥ cukṣūṣyamāṇāsu

Adverb -cukṣūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria