Declension table of ?cukṣūṣitavat

Deva

MasculineSingularDualPlural
Nominativecukṣūṣitavān cukṣūṣitavantau cukṣūṣitavantaḥ
Vocativecukṣūṣitavan cukṣūṣitavantau cukṣūṣitavantaḥ
Accusativecukṣūṣitavantam cukṣūṣitavantau cukṣūṣitavataḥ
Instrumentalcukṣūṣitavatā cukṣūṣitavadbhyām cukṣūṣitavadbhiḥ
Dativecukṣūṣitavate cukṣūṣitavadbhyām cukṣūṣitavadbhyaḥ
Ablativecukṣūṣitavataḥ cukṣūṣitavadbhyām cukṣūṣitavadbhyaḥ
Genitivecukṣūṣitavataḥ cukṣūṣitavatoḥ cukṣūṣitavatām
Locativecukṣūṣitavati cukṣūṣitavatoḥ cukṣūṣitavatsu

Compound cukṣūṣitavat -

Adverb -cukṣūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria