Declension table of ?cukṣūṣyā

Deva

FeminineSingularDualPlural
Nominativecukṣūṣyā cukṣūṣye cukṣūṣyāḥ
Vocativecukṣūṣye cukṣūṣye cukṣūṣyāḥ
Accusativecukṣūṣyām cukṣūṣye cukṣūṣyāḥ
Instrumentalcukṣūṣyayā cukṣūṣyābhyām cukṣūṣyābhiḥ
Dativecukṣūṣyāyai cukṣūṣyābhyām cukṣūṣyābhyaḥ
Ablativecukṣūṣyāyāḥ cukṣūṣyābhyām cukṣūṣyābhyaḥ
Genitivecukṣūṣyāyāḥ cukṣūṣyayoḥ cukṣūṣyāṇām
Locativecukṣūṣyāyām cukṣūṣyayoḥ cukṣūṣyāsu

Adverb -cukṣūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria