Declension table of ?cukṣūṣitavya

Deva

NeuterSingularDualPlural
Nominativecukṣūṣitavyam cukṣūṣitavye cukṣūṣitavyāni
Vocativecukṣūṣitavya cukṣūṣitavye cukṣūṣitavyāni
Accusativecukṣūṣitavyam cukṣūṣitavye cukṣūṣitavyāni
Instrumentalcukṣūṣitavyena cukṣūṣitavyābhyām cukṣūṣitavyaiḥ
Dativecukṣūṣitavyāya cukṣūṣitavyābhyām cukṣūṣitavyebhyaḥ
Ablativecukṣūṣitavyāt cukṣūṣitavyābhyām cukṣūṣitavyebhyaḥ
Genitivecukṣūṣitavyasya cukṣūṣitavyayoḥ cukṣūṣitavyānām
Locativecukṣūṣitavye cukṣūṣitavyayoḥ cukṣūṣitavyeṣu

Compound cukṣūṣitavya -

Adverb -cukṣūṣitavyam -cukṣūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria