Declension table of ?cukṣūṣitavyā

Deva

FeminineSingularDualPlural
Nominativecukṣūṣitavyā cukṣūṣitavye cukṣūṣitavyāḥ
Vocativecukṣūṣitavye cukṣūṣitavye cukṣūṣitavyāḥ
Accusativecukṣūṣitavyām cukṣūṣitavye cukṣūṣitavyāḥ
Instrumentalcukṣūṣitavyayā cukṣūṣitavyābhyām cukṣūṣitavyābhiḥ
Dativecukṣūṣitavyāyai cukṣūṣitavyābhyām cukṣūṣitavyābhyaḥ
Ablativecukṣūṣitavyāyāḥ cukṣūṣitavyābhyām cukṣūṣitavyābhyaḥ
Genitivecukṣūṣitavyāyāḥ cukṣūṣitavyayoḥ cukṣūṣitavyānām
Locativecukṣūṣitavyāyām cukṣūṣitavyayoḥ cukṣūṣitavyāsu

Adverb -cukṣūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria