Declension table of ?cukṣūṣita

Deva

NeuterSingularDualPlural
Nominativecukṣūṣitam cukṣūṣite cukṣūṣitāni
Vocativecukṣūṣita cukṣūṣite cukṣūṣitāni
Accusativecukṣūṣitam cukṣūṣite cukṣūṣitāni
Instrumentalcukṣūṣitena cukṣūṣitābhyām cukṣūṣitaiḥ
Dativecukṣūṣitāya cukṣūṣitābhyām cukṣūṣitebhyaḥ
Ablativecukṣūṣitāt cukṣūṣitābhyām cukṣūṣitebhyaḥ
Genitivecukṣūṣitasya cukṣūṣitayoḥ cukṣūṣitānām
Locativecukṣūṣite cukṣūṣitayoḥ cukṣūṣiteṣu

Compound cukṣūṣita -

Adverb -cukṣūṣitam -cukṣūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria