Declension table of ?cukṣūṣī

Deva

FeminineSingularDualPlural
Nominativecukṣūṣī cukṣūṣyau cukṣūṣyaḥ
Vocativecukṣūṣi cukṣūṣyau cukṣūṣyaḥ
Accusativecukṣūṣīm cukṣūṣyau cukṣūṣīḥ
Instrumentalcukṣūṣyā cukṣūṣībhyām cukṣūṣībhiḥ
Dativecukṣūṣyai cukṣūṣībhyām cukṣūṣībhyaḥ
Ablativecukṣūṣyāḥ cukṣūṣībhyām cukṣūṣībhyaḥ
Genitivecukṣūṣyāḥ cukṣūṣyoḥ cukṣūṣīṇām
Locativecukṣūṣyām cukṣūṣyoḥ cukṣūṣīṣu

Compound cukṣūṣi - cukṣūṣī -

Adverb -cukṣūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria