Declension table of ?cukṣūṣat

Deva

NeuterSingularDualPlural
Nominativecukṣūṣat cukṣūṣantī cukṣūṣatī cukṣūṣanti
Vocativecukṣūṣat cukṣūṣantī cukṣūṣatī cukṣūṣanti
Accusativecukṣūṣat cukṣūṣantī cukṣūṣatī cukṣūṣanti
Instrumentalcukṣūṣatā cukṣūṣadbhyām cukṣūṣadbhiḥ
Dativecukṣūṣate cukṣūṣadbhyām cukṣūṣadbhyaḥ
Ablativecukṣūṣataḥ cukṣūṣadbhyām cukṣūṣadbhyaḥ
Genitivecukṣūṣataḥ cukṣūṣatoḥ cukṣūṣatām
Locativecukṣūṣati cukṣūṣatoḥ cukṣūṣatsu

Adverb -cukṣūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria