Declension table of ?cukṣūṣya

Deva

MasculineSingularDualPlural
Nominativecukṣūṣyaḥ cukṣūṣyau cukṣūṣyāḥ
Vocativecukṣūṣya cukṣūṣyau cukṣūṣyāḥ
Accusativecukṣūṣyam cukṣūṣyau cukṣūṣyān
Instrumentalcukṣūṣyeṇa cukṣūṣyābhyām cukṣūṣyaiḥ cukṣūṣyebhiḥ
Dativecukṣūṣyāya cukṣūṣyābhyām cukṣūṣyebhyaḥ
Ablativecukṣūṣyāt cukṣūṣyābhyām cukṣūṣyebhyaḥ
Genitivecukṣūṣyasya cukṣūṣyayoḥ cukṣūṣyāṇām
Locativecukṣūṣye cukṣūṣyayoḥ cukṣūṣyeṣu

Compound cukṣūṣya -

Adverb -cukṣūṣyam -cukṣūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria