Conjugation tables of kṛp

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkarpaye karpayāvahe karpayāmahe
Secondkarpayase karpayethe karpayadhve
Thirdkarpayate karpayete karpayante


PassiveSingularDualPlural
Firstkarpye karpyāvahe karpyāmahe
Secondkarpyase karpyethe karpyadhve
Thirdkarpyate karpyete karpyante


Imperfect

MiddleSingularDualPlural
Firstakarpaye akarpayāvahi akarpayāmahi
Secondakarpayathāḥ akarpayethām akarpayadhvam
Thirdakarpayata akarpayetām akarpayanta


PassiveSingularDualPlural
Firstakarpye akarpyāvahi akarpyāmahi
Secondakarpyathāḥ akarpyethām akarpyadhvam
Thirdakarpyata akarpyetām akarpyanta


Optative

MiddleSingularDualPlural
Firstkarpayeya karpayevahi karpayemahi
Secondkarpayethāḥ karpayeyāthām karpayedhvam
Thirdkarpayeta karpayeyātām karpayeran


PassiveSingularDualPlural
Firstkarpyeya karpyevahi karpyemahi
Secondkarpyethāḥ karpyeyāthām karpyedhvam
Thirdkarpyeta karpyeyātām karpyeran


Imperative

MiddleSingularDualPlural
Firstkarpayai karpayāvahai karpayāmahai
Secondkarpayasva karpayethām karpayadhvam
Thirdkarpayatām karpayetām karpayantām


PassiveSingularDualPlural
Firstkarpyai karpyāvahai karpyāmahai
Secondkarpyasva karpyethām karpyadhvam
Thirdkarpyatām karpyetām karpyantām


Future

MiddleSingularDualPlural
Firstkarpayiṣye karpayiṣyāvahe karpayiṣyāmahe
Secondkarpayiṣyase karpayiṣyethe karpayiṣyadhve
Thirdkarpayiṣyate karpayiṣyete karpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarpayitāsmi karpayitāsvaḥ karpayitāsmaḥ
Secondkarpayitāsi karpayitāsthaḥ karpayitāstha
Thirdkarpayitā karpayitārau karpayitāraḥ

Participles

Past Passive Participle
karpita m. n. karpitā f.

Past Active Participle
karpitavat m. n. karpitavatī f.

Present Middle Participle
karpayamāṇa m. n. karpayamāṇā f.

Present Passive Participle
karpyamāṇa m. n. karpyamāṇā f.

Future Middle Participle
karpayiṣyamāṇa m. n. karpayiṣyamāṇā f.

Future Passive Participle
karpayitavya m. n. karpayitavyā f.

Future Passive Participle
karpya m. n. karpyā f.

Future Passive Participle
karpaṇīya m. n. karpaṇīyā f.

Indeclinable forms

Infinitive
karpayitum

Absolutive
karpayitvā

Absolutive
-karpayya

Periphrastic Perfect
karpayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṛpayāmi kṛpayāvaḥ kṛpayāmaḥ
Secondkṛpayasi kṛpayathaḥ kṛpayatha
Thirdkṛpayati kṛpayataḥ kṛpayanti


MiddleSingularDualPlural
Firstkṛpaye kṛpayāvahe kṛpayāmahe
Secondkṛpayase kṛpayethe kṛpayadhve
Thirdkṛpayate kṛpayete kṛpayante


PassiveSingularDualPlural
Firstkṛpye kṛpyāvahe kṛpyāmahe
Secondkṛpyase kṛpyethe kṛpyadhve
Thirdkṛpyate kṛpyete kṛpyante


Imperfect

ActiveSingularDualPlural
Firstakṛpayam akṛpayāva akṛpayāma
Secondakṛpayaḥ akṛpayatam akṛpayata
Thirdakṛpayat akṛpayatām akṛpayan


MiddleSingularDualPlural
Firstakṛpaye akṛpayāvahi akṛpayāmahi
Secondakṛpayathāḥ akṛpayethām akṛpayadhvam
Thirdakṛpayata akṛpayetām akṛpayanta


PassiveSingularDualPlural
Firstakṛpye akṛpyāvahi akṛpyāmahi
Secondakṛpyathāḥ akṛpyethām akṛpyadhvam
Thirdakṛpyata akṛpyetām akṛpyanta


Optative

ActiveSingularDualPlural
Firstkṛpayeyam kṛpayeva kṛpayema
Secondkṛpayeḥ kṛpayetam kṛpayeta
Thirdkṛpayet kṛpayetām kṛpayeyuḥ


MiddleSingularDualPlural
Firstkṛpayeya kṛpayevahi kṛpayemahi
Secondkṛpayethāḥ kṛpayeyāthām kṛpayedhvam
Thirdkṛpayeta kṛpayeyātām kṛpayeran


PassiveSingularDualPlural
Firstkṛpyeya kṛpyevahi kṛpyemahi
Secondkṛpyethāḥ kṛpyeyāthām kṛpyedhvam
Thirdkṛpyeta kṛpyeyātām kṛpyeran


Imperative

ActiveSingularDualPlural
Firstkṛpayāṇi kṛpayāva kṛpayāma
Secondkṛpaya kṛpayatam kṛpayata
Thirdkṛpayatu kṛpayatām kṛpayantu


MiddleSingularDualPlural
Firstkṛpayai kṛpayāvahai kṛpayāmahai
Secondkṛpayasva kṛpayethām kṛpayadhvam
Thirdkṛpayatām kṛpayetām kṛpayantām


PassiveSingularDualPlural
Firstkṛpyai kṛpyāvahai kṛpyāmahai
Secondkṛpyasva kṛpyethām kṛpyadhvam
Thirdkṛpyatām kṛpyetām kṛpyantām


Future

ActiveSingularDualPlural
Firstkṛpayiṣyāmi kṛpayiṣyāvaḥ kṛpayiṣyāmaḥ
Secondkṛpayiṣyasi kṛpayiṣyathaḥ kṛpayiṣyatha
Thirdkṛpayiṣyati kṛpayiṣyataḥ kṛpayiṣyanti


MiddleSingularDualPlural
Firstkṛpayiṣye kṛpayiṣyāvahe kṛpayiṣyāmahe
Secondkṛpayiṣyase kṛpayiṣyethe kṛpayiṣyadhve
Thirdkṛpayiṣyate kṛpayiṣyete kṛpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṛpayitāsmi kṛpayitāsvaḥ kṛpayitāsmaḥ
Secondkṛpayitāsi kṛpayitāsthaḥ kṛpayitāstha
Thirdkṛpayitā kṛpayitārau kṛpayitāraḥ

Participles

Past Passive Participle
kṛpita m. n. kṛpitā f.

Past Active Participle
kṛpitavat m. n. kṛpitavatī f.

Present Active Participle
kṛpayat m. n. kṛpayantī f.

Present Middle Participle
kṛpayamāṇa m. n. kṛpayamāṇā f.

Present Passive Participle
kṛpyamāṇa m. n. kṛpyamāṇā f.

Future Active Participle
kṛpayiṣyat m. n. kṛpayiṣyantī f.

Future Middle Participle
kṛpayiṣyamāṇa m. n. kṛpayiṣyamāṇā f.

Future Passive Participle
kṛpya m. n. kṛpyā f.

Future Passive Participle
kṛpaṇīya m. n. kṛpaṇīyā f.

Future Passive Participle
kṛpayitavya m. n. kṛpayitavyā f.

Indeclinable forms

Infinitive
kṛpayitum

Absolutive
kṛpayitvā

Absolutive
-kṛpya

Periphrastic Perfect
kṛpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria