Declension table of ?karpayitavya

Deva

NeuterSingularDualPlural
Nominativekarpayitavyam karpayitavye karpayitavyāni
Vocativekarpayitavya karpayitavye karpayitavyāni
Accusativekarpayitavyam karpayitavye karpayitavyāni
Instrumentalkarpayitavyena karpayitavyābhyām karpayitavyaiḥ
Dativekarpayitavyāya karpayitavyābhyām karpayitavyebhyaḥ
Ablativekarpayitavyāt karpayitavyābhyām karpayitavyebhyaḥ
Genitivekarpayitavyasya karpayitavyayoḥ karpayitavyānām
Locativekarpayitavye karpayitavyayoḥ karpayitavyeṣu

Compound karpayitavya -

Adverb -karpayitavyam -karpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria