Declension table of ?kṛpayantī

Deva

FeminineSingularDualPlural
Nominativekṛpayantī kṛpayantyau kṛpayantyaḥ
Vocativekṛpayanti kṛpayantyau kṛpayantyaḥ
Accusativekṛpayantīm kṛpayantyau kṛpayantīḥ
Instrumentalkṛpayantyā kṛpayantībhyām kṛpayantībhiḥ
Dativekṛpayantyai kṛpayantībhyām kṛpayantībhyaḥ
Ablativekṛpayantyāḥ kṛpayantībhyām kṛpayantībhyaḥ
Genitivekṛpayantyāḥ kṛpayantyoḥ kṛpayantīnām
Locativekṛpayantyām kṛpayantyoḥ kṛpayantīṣu

Compound kṛpayanti - kṛpayantī -

Adverb -kṛpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria