Declension table of ?karpayitavya

Deva

MasculineSingularDualPlural
Nominativekarpayitavyaḥ karpayitavyau karpayitavyāḥ
Vocativekarpayitavya karpayitavyau karpayitavyāḥ
Accusativekarpayitavyam karpayitavyau karpayitavyān
Instrumentalkarpayitavyena karpayitavyābhyām karpayitavyaiḥ karpayitavyebhiḥ
Dativekarpayitavyāya karpayitavyābhyām karpayitavyebhyaḥ
Ablativekarpayitavyāt karpayitavyābhyām karpayitavyebhyaḥ
Genitivekarpayitavyasya karpayitavyayoḥ karpayitavyānām
Locativekarpayitavye karpayitavyayoḥ karpayitavyeṣu

Compound karpayitavya -

Adverb -karpayitavyam -karpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria