Declension table of ?karpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarpayiṣyamāṇā karpayiṣyamāṇe karpayiṣyamāṇāḥ
Vocativekarpayiṣyamāṇe karpayiṣyamāṇe karpayiṣyamāṇāḥ
Accusativekarpayiṣyamāṇām karpayiṣyamāṇe karpayiṣyamāṇāḥ
Instrumentalkarpayiṣyamāṇayā karpayiṣyamāṇābhyām karpayiṣyamāṇābhiḥ
Dativekarpayiṣyamāṇāyai karpayiṣyamāṇābhyām karpayiṣyamāṇābhyaḥ
Ablativekarpayiṣyamāṇāyāḥ karpayiṣyamāṇābhyām karpayiṣyamāṇābhyaḥ
Genitivekarpayiṣyamāṇāyāḥ karpayiṣyamāṇayoḥ karpayiṣyamāṇānām
Locativekarpayiṣyamāṇāyām karpayiṣyamāṇayoḥ karpayiṣyamāṇāsu

Adverb -karpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria