तिङन्तावली कृप्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकर्पयते कर्पयेते कर्पयन्ते
मध्यमकर्पयसे कर्पयेथे कर्पयध्वे
उत्तमकर्पये कर्पयावहे कर्पयामहे


कर्मणिएकद्विबहु
प्रथमकर्प्यते कर्प्येते कर्प्यन्ते
मध्यमकर्प्यसे कर्प्येथे कर्प्यध्वे
उत्तमकर्प्ये कर्प्यावहे कर्प्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकर्पयत अकर्पयेताम् अकर्पयन्त
मध्यमअकर्पयथाः अकर्पयेथाम् अकर्पयध्वम्
उत्तमअकर्पये अकर्पयावहि अकर्पयामहि


कर्मणिएकद्विबहु
प्रथमअकर्प्यत अकर्प्येताम् अकर्प्यन्त
मध्यमअकर्प्यथाः अकर्प्येथाम् अकर्प्यध्वम्
उत्तमअकर्प्ये अकर्प्यावहि अकर्प्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकर्पयेत कर्पयेयाताम् कर्पयेरन्
मध्यमकर्पयेथाः कर्पयेयाथाम् कर्पयेध्वम्
उत्तमकर्पयेय कर्पयेवहि कर्पयेमहि


कर्मणिएकद्विबहु
प्रथमकर्प्येत कर्प्येयाताम् कर्प्येरन्
मध्यमकर्प्येथाः कर्प्येयाथाम् कर्प्येध्वम्
उत्तमकर्प्येय कर्प्येवहि कर्प्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकर्पयताम् कर्पयेताम् कर्पयन्ताम्
मध्यमकर्पयस्व कर्पयेथाम् कर्पयध्वम्
उत्तमकर्पयै कर्पयावहै कर्पयामहै


कर्मणिएकद्विबहु
प्रथमकर्प्यताम् कर्प्येताम् कर्प्यन्ताम्
मध्यमकर्प्यस्व कर्प्येथाम् कर्प्यध्वम्
उत्तमकर्प्यै कर्प्यावहै कर्प्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमकर्पयिष्यते कर्पयिष्येते कर्पयिष्यन्ते
मध्यमकर्पयिष्यसे कर्पयिष्येथे कर्पयिष्यध्वे
उत्तमकर्पयिष्ये कर्पयिष्यावहे कर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्पयिता कर्पयितारौ कर्पयितारः
मध्यमकर्पयितासि कर्पयितास्थः कर्पयितास्थ
उत्तमकर्पयितास्मि कर्पयितास्वः कर्पयितास्मः

कृदन्त

क्त
कर्पित m. n. कर्पिता f.

क्तवतु
कर्पितवत् m. n. कर्पितवती f.

शानच्
कर्पयमाण m. n. कर्पयमाणा f.

शानच् कर्मणि
कर्प्यमाण m. n. कर्प्यमाणा f.

लुडादेश आत्म
कर्पयिष्यमाण m. n. कर्पयिष्यमाणा f.

तव्य
कर्पयितव्य m. n. कर्पयितव्या f.

यत्
कर्प्य m. n. कर्प्या f.

अनीयर्
कर्पणीय m. n. कर्पणीया f.

अव्यय

तुमुन्
कर्पयितुम्

क्त्वा
कर्पयित्वा

ल्यप्
॰कर्पय्य

लिट्
कर्पयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकृपयति कृपयतः कृपयन्ति
मध्यमकृपयसि कृपयथः कृपयथ
उत्तमकृपयामि कृपयावः कृपयामः


आत्मनेपदेएकद्विबहु
प्रथमकृपयते कृपयेते कृपयन्ते
मध्यमकृपयसे कृपयेथे कृपयध्वे
उत्तमकृपये कृपयावहे कृपयामहे


कर्मणिएकद्विबहु
प्रथमकृप्यते कृप्येते कृप्यन्ते
मध्यमकृप्यसे कृप्येथे कृप्यध्वे
उत्तमकृप्ये कृप्यावहे कृप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकृपयत् अकृपयताम् अकृपयन्
मध्यमअकृपयः अकृपयतम् अकृपयत
उत्तमअकृपयम् अकृपयाव अकृपयाम


आत्मनेपदेएकद्विबहु
प्रथमअकृपयत अकृपयेताम् अकृपयन्त
मध्यमअकृपयथाः अकृपयेथाम् अकृपयध्वम्
उत्तमअकृपये अकृपयावहि अकृपयामहि


कर्मणिएकद्विबहु
प्रथमअकृप्यत अकृप्येताम् अकृप्यन्त
मध्यमअकृप्यथाः अकृप्येथाम् अकृप्यध्वम्
उत्तमअकृप्ये अकृप्यावहि अकृप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकृपयेत् कृपयेताम् कृपयेयुः
मध्यमकृपयेः कृपयेतम् कृपयेत
उत्तमकृपयेयम् कृपयेव कृपयेम


आत्मनेपदेएकद्विबहु
प्रथमकृपयेत कृपयेयाताम् कृपयेरन्
मध्यमकृपयेथाः कृपयेयाथाम् कृपयेध्वम्
उत्तमकृपयेय कृपयेवहि कृपयेमहि


कर्मणिएकद्विबहु
प्रथमकृप्येत कृप्येयाताम् कृप्येरन्
मध्यमकृप्येथाः कृप्येयाथाम् कृप्येध्वम्
उत्तमकृप्येय कृप्येवहि कृप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकृपयतु कृपयताम् कृपयन्तु
मध्यमकृपय कृपयतम् कृपयत
उत्तमकृपयाणि कृपयाव कृपयाम


आत्मनेपदेएकद्विबहु
प्रथमकृपयताम् कृपयेताम् कृपयन्ताम्
मध्यमकृपयस्व कृपयेथाम् कृपयध्वम्
उत्तमकृपयै कृपयावहै कृपयामहै


कर्मणिएकद्विबहु
प्रथमकृप्यताम् कृप्येताम् कृप्यन्ताम्
मध्यमकृप्यस्व कृप्येथाम् कृप्यध्वम्
उत्तमकृप्यै कृप्यावहै कृप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकृपयिष्यति कृपयिष्यतः कृपयिष्यन्ति
मध्यमकृपयिष्यसि कृपयिष्यथः कृपयिष्यथ
उत्तमकृपयिष्यामि कृपयिष्यावः कृपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकृपयिष्यते कृपयिष्येते कृपयिष्यन्ते
मध्यमकृपयिष्यसे कृपयिष्येथे कृपयिष्यध्वे
उत्तमकृपयिष्ये कृपयिष्यावहे कृपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकृपयिता कृपयितारौ कृपयितारः
मध्यमकृपयितासि कृपयितास्थः कृपयितास्थ
उत्तमकृपयितास्मि कृपयितास्वः कृपयितास्मः

कृदन्त

क्त
कृपित m. n. कृपिता f.

क्तवतु
कृपितवत् m. n. कृपितवती f.

शतृ
कृपयत् m. n. कृपयन्ती f.

शानच्
कृपयमाण m. n. कृपयमाणा f.

शानच् कर्मणि
कृप्यमाण m. n. कृप्यमाणा f.

लुडादेश पर
कृपयिष्यत् m. n. कृपयिष्यन्ती f.

लुडादेश आत्म
कृपयिष्यमाण m. n. कृपयिष्यमाणा f.

यत्
कृप्य m. n. कृप्या f.

अनीयर्
कृपणीय m. n. कृपणीया f.

तव्य
कृपयितव्य m. n. कृपयितव्या f.

अव्यय

तुमुन्
कृपयितुम्

क्त्वा
कृपयित्वा

ल्यप्
॰कृप्य

लिट्
कृपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria