Declension table of ?kṛpita

Deva

NeuterSingularDualPlural
Nominativekṛpitam kṛpite kṛpitāni
Vocativekṛpita kṛpite kṛpitāni
Accusativekṛpitam kṛpite kṛpitāni
Instrumentalkṛpitena kṛpitābhyām kṛpitaiḥ
Dativekṛpitāya kṛpitābhyām kṛpitebhyaḥ
Ablativekṛpitāt kṛpitābhyām kṛpitebhyaḥ
Genitivekṛpitasya kṛpitayoḥ kṛpitānām
Locativekṛpite kṛpitayoḥ kṛpiteṣu

Compound kṛpita -

Adverb -kṛpitam -kṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria