Declension table of ?kṛpayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛpayamāṇā kṛpayamāṇe kṛpayamāṇāḥ
Vocativekṛpayamāṇe kṛpayamāṇe kṛpayamāṇāḥ
Accusativekṛpayamāṇām kṛpayamāṇe kṛpayamāṇāḥ
Instrumentalkṛpayamāṇayā kṛpayamāṇābhyām kṛpayamāṇābhiḥ
Dativekṛpayamāṇāyai kṛpayamāṇābhyām kṛpayamāṇābhyaḥ
Ablativekṛpayamāṇāyāḥ kṛpayamāṇābhyām kṛpayamāṇābhyaḥ
Genitivekṛpayamāṇāyāḥ kṛpayamāṇayoḥ kṛpayamāṇānām
Locativekṛpayamāṇāyām kṛpayamāṇayoḥ kṛpayamāṇāsu

Adverb -kṛpayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria