Declension table of ?karpyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarpyamāṇam karpyamāṇe karpyamāṇāni
Vocativekarpyamāṇa karpyamāṇe karpyamāṇāni
Accusativekarpyamāṇam karpyamāṇe karpyamāṇāni
Instrumentalkarpyamāṇena karpyamāṇābhyām karpyamāṇaiḥ
Dativekarpyamāṇāya karpyamāṇābhyām karpyamāṇebhyaḥ
Ablativekarpyamāṇāt karpyamāṇābhyām karpyamāṇebhyaḥ
Genitivekarpyamāṇasya karpyamāṇayoḥ karpyamāṇānām
Locativekarpyamāṇe karpyamāṇayoḥ karpyamāṇeṣu

Compound karpyamāṇa -

Adverb -karpyamāṇam -karpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria