Declension table of ?kṛpitavat

Deva

NeuterSingularDualPlural
Nominativekṛpitavat kṛpitavantī kṛpitavatī kṛpitavanti
Vocativekṛpitavat kṛpitavantī kṛpitavatī kṛpitavanti
Accusativekṛpitavat kṛpitavantī kṛpitavatī kṛpitavanti
Instrumentalkṛpitavatā kṛpitavadbhyām kṛpitavadbhiḥ
Dativekṛpitavate kṛpitavadbhyām kṛpitavadbhyaḥ
Ablativekṛpitavataḥ kṛpitavadbhyām kṛpitavadbhyaḥ
Genitivekṛpitavataḥ kṛpitavatoḥ kṛpitavatām
Locativekṛpitavati kṛpitavatoḥ kṛpitavatsu

Adverb -kṛpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria