Declension table of kṛpayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛpayamāṇaḥ kṛpayamāṇau kṛpayamāṇāḥ
Vocativekṛpayamāṇa kṛpayamāṇau kṛpayamāṇāḥ
Accusativekṛpayamāṇam kṛpayamāṇau kṛpayamāṇān
Instrumentalkṛpayamāṇena kṛpayamāṇābhyām kṛpayamāṇaiḥ
Dativekṛpayamāṇāya kṛpayamāṇābhyām kṛpayamāṇebhyaḥ
Ablativekṛpayamāṇāt kṛpayamāṇābhyām kṛpayamāṇebhyaḥ
Genitivekṛpayamāṇasya kṛpayamāṇayoḥ kṛpayamāṇānām
Locativekṛpayamāṇe kṛpayamāṇayoḥ kṛpayamāṇeṣu

Compound kṛpayamāṇa -

Adverb -kṛpayamāṇam -kṛpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria