Declension table of ?kṛpayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṛpayiṣyan kṛpayiṣyantau kṛpayiṣyantaḥ
Vocativekṛpayiṣyan kṛpayiṣyantau kṛpayiṣyantaḥ
Accusativekṛpayiṣyantam kṛpayiṣyantau kṛpayiṣyataḥ
Instrumentalkṛpayiṣyatā kṛpayiṣyadbhyām kṛpayiṣyadbhiḥ
Dativekṛpayiṣyate kṛpayiṣyadbhyām kṛpayiṣyadbhyaḥ
Ablativekṛpayiṣyataḥ kṛpayiṣyadbhyām kṛpayiṣyadbhyaḥ
Genitivekṛpayiṣyataḥ kṛpayiṣyatoḥ kṛpayiṣyatām
Locativekṛpayiṣyati kṛpayiṣyatoḥ kṛpayiṣyatsu

Compound kṛpayiṣyat -

Adverb -kṛpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria