Declension table of ?karpita

Deva

MasculineSingularDualPlural
Nominativekarpitaḥ karpitau karpitāḥ
Vocativekarpita karpitau karpitāḥ
Accusativekarpitam karpitau karpitān
Instrumentalkarpitena karpitābhyām karpitaiḥ karpitebhiḥ
Dativekarpitāya karpitābhyām karpitebhyaḥ
Ablativekarpitāt karpitābhyām karpitebhyaḥ
Genitivekarpitasya karpitayoḥ karpitānām
Locativekarpite karpitayoḥ karpiteṣu

Compound karpita -

Adverb -karpitam -karpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria