Declension table of ?kṛpyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛpyamāṇaḥ kṛpyamāṇau kṛpyamāṇāḥ
Vocativekṛpyamāṇa kṛpyamāṇau kṛpyamāṇāḥ
Accusativekṛpyamāṇam kṛpyamāṇau kṛpyamāṇān
Instrumentalkṛpyamāṇena kṛpyamāṇābhyām kṛpyamāṇaiḥ kṛpyamāṇebhiḥ
Dativekṛpyamāṇāya kṛpyamāṇābhyām kṛpyamāṇebhyaḥ
Ablativekṛpyamāṇāt kṛpyamāṇābhyām kṛpyamāṇebhyaḥ
Genitivekṛpyamāṇasya kṛpyamāṇayoḥ kṛpyamāṇānām
Locativekṛpyamāṇe kṛpyamāṇayoḥ kṛpyamāṇeṣu

Compound kṛpyamāṇa -

Adverb -kṛpyamāṇam -kṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria