Declension table of ?kṛpayat

Deva

MasculineSingularDualPlural
Nominativekṛpayan kṛpayantau kṛpayantaḥ
Vocativekṛpayan kṛpayantau kṛpayantaḥ
Accusativekṛpayantam kṛpayantau kṛpayataḥ
Instrumentalkṛpayatā kṛpayadbhyām kṛpayadbhiḥ
Dativekṛpayate kṛpayadbhyām kṛpayadbhyaḥ
Ablativekṛpayataḥ kṛpayadbhyām kṛpayadbhyaḥ
Genitivekṛpayataḥ kṛpayatoḥ kṛpayatām
Locativekṛpayati kṛpayatoḥ kṛpayatsu

Compound kṛpayat -

Adverb -kṛpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria