Declension table of ?kṛpayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛpayamāṇam kṛpayamāṇe kṛpayamāṇāni
Vocativekṛpayamāṇa kṛpayamāṇe kṛpayamāṇāni
Accusativekṛpayamāṇam kṛpayamāṇe kṛpayamāṇāni
Instrumentalkṛpayamāṇena kṛpayamāṇābhyām kṛpayamāṇaiḥ
Dativekṛpayamāṇāya kṛpayamāṇābhyām kṛpayamāṇebhyaḥ
Ablativekṛpayamāṇāt kṛpayamāṇābhyām kṛpayamāṇebhyaḥ
Genitivekṛpayamāṇasya kṛpayamāṇayoḥ kṛpayamāṇānām
Locativekṛpayamāṇe kṛpayamāṇayoḥ kṛpayamāṇeṣu

Compound kṛpayamāṇa -

Adverb -kṛpayamāṇam -kṛpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria