Declension table of ?karpitavat

Deva

MasculineSingularDualPlural
Nominativekarpitavān karpitavantau karpitavantaḥ
Vocativekarpitavan karpitavantau karpitavantaḥ
Accusativekarpitavantam karpitavantau karpitavataḥ
Instrumentalkarpitavatā karpitavadbhyām karpitavadbhiḥ
Dativekarpitavate karpitavadbhyām karpitavadbhyaḥ
Ablativekarpitavataḥ karpitavadbhyām karpitavadbhyaḥ
Genitivekarpitavataḥ karpitavatoḥ karpitavatām
Locativekarpitavati karpitavatoḥ karpitavatsu

Compound karpitavat -

Adverb -karpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria