Declension table of ?kṛpaṇīya

Deva

MasculineSingularDualPlural
Nominativekṛpaṇīyaḥ kṛpaṇīyau kṛpaṇīyāḥ
Vocativekṛpaṇīya kṛpaṇīyau kṛpaṇīyāḥ
Accusativekṛpaṇīyam kṛpaṇīyau kṛpaṇīyān
Instrumentalkṛpaṇīyena kṛpaṇīyābhyām kṛpaṇīyaiḥ kṛpaṇīyebhiḥ
Dativekṛpaṇīyāya kṛpaṇīyābhyām kṛpaṇīyebhyaḥ
Ablativekṛpaṇīyāt kṛpaṇīyābhyām kṛpaṇīyebhyaḥ
Genitivekṛpaṇīyasya kṛpaṇīyayoḥ kṛpaṇīyānām
Locativekṛpaṇīye kṛpaṇīyayoḥ kṛpaṇīyeṣu

Compound kṛpaṇīya -

Adverb -kṛpaṇīyam -kṛpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria