Declension table of ?karpayamāṇa

Deva

MasculineSingularDualPlural
Nominativekarpayamāṇaḥ karpayamāṇau karpayamāṇāḥ
Vocativekarpayamāṇa karpayamāṇau karpayamāṇāḥ
Accusativekarpayamāṇam karpayamāṇau karpayamāṇān
Instrumentalkarpayamāṇena karpayamāṇābhyām karpayamāṇaiḥ karpayamāṇebhiḥ
Dativekarpayamāṇāya karpayamāṇābhyām karpayamāṇebhyaḥ
Ablativekarpayamāṇāt karpayamāṇābhyām karpayamāṇebhyaḥ
Genitivekarpayamāṇasya karpayamāṇayoḥ karpayamāṇānām
Locativekarpayamāṇe karpayamāṇayoḥ karpayamāṇeṣu

Compound karpayamāṇa -

Adverb -karpayamāṇam -karpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria