Declension table of ?karpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarpayiṣyamāṇam karpayiṣyamāṇe karpayiṣyamāṇāni
Vocativekarpayiṣyamāṇa karpayiṣyamāṇe karpayiṣyamāṇāni
Accusativekarpayiṣyamāṇam karpayiṣyamāṇe karpayiṣyamāṇāni
Instrumentalkarpayiṣyamāṇena karpayiṣyamāṇābhyām karpayiṣyamāṇaiḥ
Dativekarpayiṣyamāṇāya karpayiṣyamāṇābhyām karpayiṣyamāṇebhyaḥ
Ablativekarpayiṣyamāṇāt karpayiṣyamāṇābhyām karpayiṣyamāṇebhyaḥ
Genitivekarpayiṣyamāṇasya karpayiṣyamāṇayoḥ karpayiṣyamāṇānām
Locativekarpayiṣyamāṇe karpayiṣyamāṇayoḥ karpayiṣyamāṇeṣu

Compound karpayiṣyamāṇa -

Adverb -karpayiṣyamāṇam -karpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria