Declension table of ?kṛpita

Deva

MasculineSingularDualPlural
Nominativekṛpitaḥ kṛpitau kṛpitāḥ
Vocativekṛpita kṛpitau kṛpitāḥ
Accusativekṛpitam kṛpitau kṛpitān
Instrumentalkṛpitena kṛpitābhyām kṛpitaiḥ kṛpitebhiḥ
Dativekṛpitāya kṛpitābhyām kṛpitebhyaḥ
Ablativekṛpitāt kṛpitābhyām kṛpitebhyaḥ
Genitivekṛpitasya kṛpitayoḥ kṛpitānām
Locativekṛpite kṛpitayoḥ kṛpiteṣu

Compound kṛpita -

Adverb -kṛpitam -kṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria