Conjugation tables of jīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjīvāmi jīvāvaḥ jīvāmaḥ
Secondjīvasi jīvathaḥ jīvatha
Thirdjīvati jīvataḥ jīvanti


PassiveSingularDualPlural
Firstjīvye jīvyāvahe jīvyāmahe
Secondjīvyase jīvyethe jīvyadhve
Thirdjīvyate jīvyete jīvyante


Imperfect

ActiveSingularDualPlural
Firstajīvam ajīvāva ajīvāma
Secondajīvaḥ ajīvatam ajīvata
Thirdajīvat ajīvatām ajīvan


PassiveSingularDualPlural
Firstajīvye ajīvyāvahi ajīvyāmahi
Secondajīvyathāḥ ajīvyethām ajīvyadhvam
Thirdajīvyata ajīvyetām ajīvyanta


Optative

ActiveSingularDualPlural
Firstjīveyam jīveva jīvema
Secondjīveḥ jīvetam jīveta
Thirdjīvet jīvetām jīveyuḥ


PassiveSingularDualPlural
Firstjīvyeya jīvyevahi jīvyemahi
Secondjīvyethāḥ jīvyeyāthām jīvyedhvam
Thirdjīvyeta jīvyeyātām jīvyeran


Imperative

ActiveSingularDualPlural
Firstjīvāni jīvāva jīvāma
Secondjīva jīvatam jīvata
Thirdjīvatu jīvatām jīvantu


PassiveSingularDualPlural
Firstjīvyai jīvyāvahai jīvyāmahai
Secondjīvyasva jīvyethām jīvyadhvam
Thirdjīvyatām jīvyetām jīvyantām


Future

ActiveSingularDualPlural
Firstjīviṣyāmi jīviṣyāvaḥ jīviṣyāmaḥ
Secondjīviṣyasi jīviṣyathaḥ jīviṣyatha
Thirdjīviṣyati jīviṣyataḥ jīviṣyanti


Conditional

ActiveSingularDualPlural
Firstajīviṣyam ajīviṣyāva ajīviṣyāma
Secondajīviṣyaḥ ajīviṣyatam ajīviṣyata
Thirdajīviṣyat ajīviṣyatām ajīviṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstjīvitāsmi jīvitāsvaḥ jīvitāsmaḥ
Secondjīvitāsi jīvitāsthaḥ jīvitāstha
Thirdjīvitā jīvitārau jīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijīva jijīviva jijīvima
Secondjijīvitha jijīvathuḥ jijīva
Thirdjijīva jijīvatuḥ jijīvuḥ


Benedictive

ActiveSingularDualPlural
Firstjīvyāsam jīvyāsva jīvyāsma
Secondjīvyāḥ jīvyāstam jīvyāsta
Thirdjīvyāt jīvyāstām jīvyāsuḥ

Participles

Past Passive Participle
jīvita m. n. jīvitā f.

Past Active Participle
jīvitavat m. n. jīvitavatī f.

Present Active Participle
jīvat m. n. jīvantī f.

Present Passive Participle
jīvyamāna m. n. jīvyamānā f.

Future Active Participle
jīviṣyat m. n. jīviṣyantī f.

Future Passive Participle
jīvitavya m. n. jīvitavyā f.

Future Passive Participle
jīvya m. n. jīvyā f.

Future Passive Participle
jīvanīya m. n. jīvanīyā f.

Perfect Active Participle
jijīvvas m. n. jijīvuṣī f.

Indeclinable forms

Infinitive
jīvitum

Absolutive
jīvitvā

Absolutive
-jīvya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjīvayāmi jīvayāvaḥ jīvayāmaḥ
Secondjīvayasi jīvayathaḥ jīvayatha
Thirdjīvayati jīvayataḥ jīvayanti


MiddleSingularDualPlural
Firstjīvaye jīvayāvahe jīvayāmahe
Secondjīvayase jīvayethe jīvayadhve
Thirdjīvayate jīvayete jīvayante


PassiveSingularDualPlural
Firstjīvye jīvyāvahe jīvyāmahe
Secondjīvyase jīvyethe jīvyadhve
Thirdjīvyate jīvyete jīvyante


Imperfect

ActiveSingularDualPlural
Firstajīvayam ajīvayāva ajīvayāma
Secondajīvayaḥ ajīvayatam ajīvayata
Thirdajīvayat ajīvayatām ajīvayan


MiddleSingularDualPlural
Firstajīvaye ajīvayāvahi ajīvayāmahi
Secondajīvayathāḥ ajīvayethām ajīvayadhvam
Thirdajīvayata ajīvayetām ajīvayanta


PassiveSingularDualPlural
Firstajīvye ajīvyāvahi ajīvyāmahi
Secondajīvyathāḥ ajīvyethām ajīvyadhvam
Thirdajīvyata ajīvyetām ajīvyanta


Optative

ActiveSingularDualPlural
Firstjīvayeyam jīvayeva jīvayema
Secondjīvayeḥ jīvayetam jīvayeta
Thirdjīvayet jīvayetām jīvayeyuḥ


MiddleSingularDualPlural
Firstjīvayeya jīvayevahi jīvayemahi
Secondjīvayethāḥ jīvayeyāthām jīvayedhvam
Thirdjīvayeta jīvayeyātām jīvayeran


PassiveSingularDualPlural
Firstjīvyeya jīvyevahi jīvyemahi
Secondjīvyethāḥ jīvyeyāthām jīvyedhvam
Thirdjīvyeta jīvyeyātām jīvyeran


Imperative

ActiveSingularDualPlural
Firstjīvayāni jīvayāva jīvayāma
Secondjīvaya jīvayatam jīvayata
Thirdjīvayatu jīvayatām jīvayantu


MiddleSingularDualPlural
Firstjīvayai jīvayāvahai jīvayāmahai
Secondjīvayasva jīvayethām jīvayadhvam
Thirdjīvayatām jīvayetām jīvayantām


PassiveSingularDualPlural
Firstjīvyai jīvyāvahai jīvyāmahai
Secondjīvyasva jīvyethām jīvyadhvam
Thirdjīvyatām jīvyetām jīvyantām


Future

ActiveSingularDualPlural
Firstjīvayiṣyāmi jīvayiṣyāvaḥ jīvayiṣyāmaḥ
Secondjīvayiṣyasi jīvayiṣyathaḥ jīvayiṣyatha
Thirdjīvayiṣyati jīvayiṣyataḥ jīvayiṣyanti


MiddleSingularDualPlural
Firstjīvayiṣye jīvayiṣyāvahe jīvayiṣyāmahe
Secondjīvayiṣyase jīvayiṣyethe jīvayiṣyadhve
Thirdjīvayiṣyate jīvayiṣyete jīvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjīvayitāsmi jīvayitāsvaḥ jīvayitāsmaḥ
Secondjīvayitāsi jīvayitāsthaḥ jīvayitāstha
Thirdjīvayitā jīvayitārau jīvayitāraḥ

Participles

Past Passive Participle
jīvita m. n. jīvitā f.

Past Active Participle
jīvitavat m. n. jīvitavatī f.

Present Active Participle
jīvayat m. n. jīvayantī f.

Present Middle Participle
jīvayamāna m. n. jīvayamānā f.

Present Passive Participle
jīvyamāna m. n. jīvyamānā f.

Future Active Participle
jīvayiṣyat m. n. jīvayiṣyantī f.

Future Middle Participle
jīvayiṣyamāṇa m. n. jīvayiṣyamāṇā f.

Future Passive Participle
jīvya m. n. jīvyā f.

Future Passive Participle
jīvanīya m. n. jīvanīyā f.

Future Passive Participle
jīvayitavya m. n. jīvayitavyā f.

Indeclinable forms

Infinitive
jīvayitum

Absolutive
jīvayitvā

Absolutive
-jīvya

Periphrastic Perfect
jīvayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjijīviṣāmi jijīviṣāvaḥ jijīviṣāmaḥ
Secondjijīviṣasi jijīviṣathaḥ jijīviṣatha
Thirdjijīviṣati jijīviṣataḥ jijīviṣanti


PassiveSingularDualPlural
Firstjijīviṣye jijīviṣyāvahe jijīviṣyāmahe
Secondjijīviṣyase jijīviṣyethe jijīviṣyadhve
Thirdjijīviṣyate jijīviṣyete jijīviṣyante


Imperfect

ActiveSingularDualPlural
Firstajijīviṣam ajijīviṣāva ajijīviṣāma
Secondajijīviṣaḥ ajijīviṣatam ajijīviṣata
Thirdajijīviṣat ajijīviṣatām ajijīviṣan


PassiveSingularDualPlural
Firstajijīviṣye ajijīviṣyāvahi ajijīviṣyāmahi
Secondajijīviṣyathāḥ ajijīviṣyethām ajijīviṣyadhvam
Thirdajijīviṣyata ajijīviṣyetām ajijīviṣyanta


Optative

ActiveSingularDualPlural
Firstjijīviṣeyam jijīviṣeva jijīviṣema
Secondjijīviṣeḥ jijīviṣetam jijīviṣeta
Thirdjijīviṣet jijīviṣetām jijīviṣeyuḥ


PassiveSingularDualPlural
Firstjijīviṣyeya jijīviṣyevahi jijīviṣyemahi
Secondjijīviṣyethāḥ jijīviṣyeyāthām jijīviṣyedhvam
Thirdjijīviṣyeta jijīviṣyeyātām jijīviṣyeran


Imperative

ActiveSingularDualPlural
Firstjijīviṣāṇi jijīviṣāva jijīviṣāma
Secondjijīviṣa jijīviṣatam jijīviṣata
Thirdjijīviṣatu jijīviṣatām jijīviṣantu


PassiveSingularDualPlural
Firstjijīviṣyai jijīviṣyāvahai jijīviṣyāmahai
Secondjijīviṣyasva jijīviṣyethām jijīviṣyadhvam
Thirdjijīviṣyatām jijīviṣyetām jijīviṣyantām


Future

ActiveSingularDualPlural
Firstjijīviṣyāmi jijīviṣyāvaḥ jijīviṣyāmaḥ
Secondjijīviṣyasi jijīviṣyathaḥ jijīviṣyatha
Thirdjijīviṣyati jijīviṣyataḥ jijīviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjijīviṣitāsmi jijīviṣitāsvaḥ jijīviṣitāsmaḥ
Secondjijīviṣitāsi jijīviṣitāsthaḥ jijīviṣitāstha
Thirdjijīviṣitā jijīviṣitārau jijīviṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijijīviṣa jijijīviṣiva jijijīviṣima
Secondjijijīviṣitha jijijīviṣathuḥ jijijīviṣa
Thirdjijijīviṣa jijijīviṣatuḥ jijijīviṣuḥ

Participles

Past Passive Participle
jijīviṣita m. n. jijīviṣitā f.

Past Active Participle
jijīviṣitavat m. n. jijīviṣitavatī f.

Present Active Participle
jijīviṣat m. n. jijīviṣantī f.

Present Passive Participle
jijīviṣyamāṇa m. n. jijīviṣyamāṇā f.

Future Active Participle
jijīviṣyat m. n. jijīviṣyantī f.

Future Passive Participle
jijīviṣaṇīya m. n. jijīviṣaṇīyā f.

Future Passive Participle
jijīviṣya m. n. jijīviṣyā f.

Future Passive Participle
jijīviṣitavya m. n. jijīviṣitavyā f.

Perfect Active Participle
jijijīviṣvas m. n. jijijīviṣuṣī f.

Indeclinable forms

Infinitive
jijīviṣitum

Absolutive
jijīviṣitvā

Absolutive
-jijīviṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria