Declension table of ?jīvayiṣyat

Deva

NeuterSingularDualPlural
Nominativejīvayiṣyat jīvayiṣyantī jīvayiṣyatī jīvayiṣyanti
Vocativejīvayiṣyat jīvayiṣyantī jīvayiṣyatī jīvayiṣyanti
Accusativejīvayiṣyat jīvayiṣyantī jīvayiṣyatī jīvayiṣyanti
Instrumentaljīvayiṣyatā jīvayiṣyadbhyām jīvayiṣyadbhiḥ
Dativejīvayiṣyate jīvayiṣyadbhyām jīvayiṣyadbhyaḥ
Ablativejīvayiṣyataḥ jīvayiṣyadbhyām jīvayiṣyadbhyaḥ
Genitivejīvayiṣyataḥ jīvayiṣyatoḥ jīvayiṣyatām
Locativejīvayiṣyati jīvayiṣyatoḥ jīvayiṣyatsu

Adverb -jīvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria