Declension table of ?jijīviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejijīviṣyamāṇaḥ jijīviṣyamāṇau jijīviṣyamāṇāḥ
Vocativejijīviṣyamāṇa jijīviṣyamāṇau jijīviṣyamāṇāḥ
Accusativejijīviṣyamāṇam jijīviṣyamāṇau jijīviṣyamāṇān
Instrumentaljijīviṣyamāṇena jijīviṣyamāṇābhyām jijīviṣyamāṇaiḥ jijīviṣyamāṇebhiḥ
Dativejijīviṣyamāṇāya jijīviṣyamāṇābhyām jijīviṣyamāṇebhyaḥ
Ablativejijīviṣyamāṇāt jijīviṣyamāṇābhyām jijīviṣyamāṇebhyaḥ
Genitivejijīviṣyamāṇasya jijīviṣyamāṇayoḥ jijīviṣyamāṇānām
Locativejijīviṣyamāṇe jijīviṣyamāṇayoḥ jijīviṣyamāṇeṣu

Compound jijīviṣyamāṇa -

Adverb -jijīviṣyamāṇam -jijīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria