Declension table of ?jijīviṣya

Deva

MasculineSingularDualPlural
Nominativejijīviṣyaḥ jijīviṣyau jijīviṣyāḥ
Vocativejijīviṣya jijīviṣyau jijīviṣyāḥ
Accusativejijīviṣyam jijīviṣyau jijīviṣyān
Instrumentaljijīviṣyeṇa jijīviṣyābhyām jijīviṣyaiḥ jijīviṣyebhiḥ
Dativejijīviṣyāya jijīviṣyābhyām jijīviṣyebhyaḥ
Ablativejijīviṣyāt jijīviṣyābhyām jijīviṣyebhyaḥ
Genitivejijīviṣyasya jijīviṣyayoḥ jijīviṣyāṇām
Locativejijīviṣye jijīviṣyayoḥ jijīviṣyeṣu

Compound jijīviṣya -

Adverb -jijīviṣyam -jijīviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria