Declension table of ?jīvayitavya

Deva

MasculineSingularDualPlural
Nominativejīvayitavyaḥ jīvayitavyau jīvayitavyāḥ
Vocativejīvayitavya jīvayitavyau jīvayitavyāḥ
Accusativejīvayitavyam jīvayitavyau jīvayitavyān
Instrumentaljīvayitavyena jīvayitavyābhyām jīvayitavyaiḥ jīvayitavyebhiḥ
Dativejīvayitavyāya jīvayitavyābhyām jīvayitavyebhyaḥ
Ablativejīvayitavyāt jīvayitavyābhyām jīvayitavyebhyaḥ
Genitivejīvayitavyasya jīvayitavyayoḥ jīvayitavyānām
Locativejīvayitavye jīvayitavyayoḥ jīvayitavyeṣu

Compound jīvayitavya -

Adverb -jīvayitavyam -jīvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria