Declension table of ?jijīviṣita

Deva

MasculineSingularDualPlural
Nominativejijīviṣitaḥ jijīviṣitau jijīviṣitāḥ
Vocativejijīviṣita jijīviṣitau jijīviṣitāḥ
Accusativejijīviṣitam jijīviṣitau jijīviṣitān
Instrumentaljijīviṣitena jijīviṣitābhyām jijīviṣitaiḥ jijīviṣitebhiḥ
Dativejijīviṣitāya jijīviṣitābhyām jijīviṣitebhyaḥ
Ablativejijīviṣitāt jijīviṣitābhyām jijīviṣitebhyaḥ
Genitivejijīviṣitasya jijīviṣitayoḥ jijīviṣitānām
Locativejijīviṣite jijīviṣitayoḥ jijīviṣiteṣu

Compound jijīviṣita -

Adverb -jijīviṣitam -jijīviṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria