Declension table of ?jijīviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejijīviṣyamāṇam jijīviṣyamāṇe jijīviṣyamāṇāni
Vocativejijīviṣyamāṇa jijīviṣyamāṇe jijīviṣyamāṇāni
Accusativejijīviṣyamāṇam jijīviṣyamāṇe jijīviṣyamāṇāni
Instrumentaljijīviṣyamāṇena jijīviṣyamāṇābhyām jijīviṣyamāṇaiḥ
Dativejijīviṣyamāṇāya jijīviṣyamāṇābhyām jijīviṣyamāṇebhyaḥ
Ablativejijīviṣyamāṇāt jijīviṣyamāṇābhyām jijīviṣyamāṇebhyaḥ
Genitivejijīviṣyamāṇasya jijīviṣyamāṇayoḥ jijīviṣyamāṇānām
Locativejijīviṣyamāṇe jijīviṣyamāṇayoḥ jijīviṣyamāṇeṣu

Compound jijīviṣyamāṇa -

Adverb -jijīviṣyamāṇam -jijīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria