Declension table of ?jijīvuṣī

Deva

FeminineSingularDualPlural
Nominativejijīvuṣī jijīvuṣyau jijīvuṣyaḥ
Vocativejijīvuṣi jijīvuṣyau jijīvuṣyaḥ
Accusativejijīvuṣīm jijīvuṣyau jijīvuṣīḥ
Instrumentaljijīvuṣyā jijīvuṣībhyām jijīvuṣībhiḥ
Dativejijīvuṣyai jijīvuṣībhyām jijīvuṣībhyaḥ
Ablativejijīvuṣyāḥ jijīvuṣībhyām jijīvuṣībhyaḥ
Genitivejijīvuṣyāḥ jijīvuṣyoḥ jijīvuṣīṇām
Locativejijīvuṣyām jijīvuṣyoḥ jijīvuṣīṣu

Compound jijīvuṣi - jijīvuṣī -

Adverb -jijīvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria