Declension table of ?jīvayiṣyat

Deva

MasculineSingularDualPlural
Nominativejīvayiṣyan jīvayiṣyantau jīvayiṣyantaḥ
Vocativejīvayiṣyan jīvayiṣyantau jīvayiṣyantaḥ
Accusativejīvayiṣyantam jīvayiṣyantau jīvayiṣyataḥ
Instrumentaljīvayiṣyatā jīvayiṣyadbhyām jīvayiṣyadbhiḥ
Dativejīvayiṣyate jīvayiṣyadbhyām jīvayiṣyadbhyaḥ
Ablativejīvayiṣyataḥ jīvayiṣyadbhyām jīvayiṣyadbhyaḥ
Genitivejīvayiṣyataḥ jīvayiṣyatoḥ jīvayiṣyatām
Locativejīvayiṣyati jīvayiṣyatoḥ jīvayiṣyatsu

Compound jīvayiṣyat -

Adverb -jīvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria