Declension table of ?jīvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejīvayiṣyamāṇaḥ jīvayiṣyamāṇau jīvayiṣyamāṇāḥ
Vocativejīvayiṣyamāṇa jīvayiṣyamāṇau jīvayiṣyamāṇāḥ
Accusativejīvayiṣyamāṇam jīvayiṣyamāṇau jīvayiṣyamāṇān
Instrumentaljīvayiṣyamāṇena jīvayiṣyamāṇābhyām jīvayiṣyamāṇaiḥ jīvayiṣyamāṇebhiḥ
Dativejīvayiṣyamāṇāya jīvayiṣyamāṇābhyām jīvayiṣyamāṇebhyaḥ
Ablativejīvayiṣyamāṇāt jīvayiṣyamāṇābhyām jīvayiṣyamāṇebhyaḥ
Genitivejīvayiṣyamāṇasya jīvayiṣyamāṇayoḥ jīvayiṣyamāṇānām
Locativejīvayiṣyamāṇe jīvayiṣyamāṇayoḥ jīvayiṣyamāṇeṣu

Compound jīvayiṣyamāṇa -

Adverb -jīvayiṣyamāṇam -jīvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria